Declension table of davāgni

Deva

MasculineSingularDualPlural
Nominativedavāgniḥ davāgnī davāgnayaḥ
Vocativedavāgne davāgnī davāgnayaḥ
Accusativedavāgnim davāgnī davāgnīn
Instrumentaldavāgninā davāgnibhyām davāgnibhiḥ
Dativedavāgnaye davāgnibhyām davāgnibhyaḥ
Ablativedavāgneḥ davāgnibhyām davāgnibhyaḥ
Genitivedavāgneḥ davāgnyoḥ davāgnīnām
Locativedavāgnau davāgnyoḥ davāgniṣu

Compound davāgni -

Adverb -davāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria