Declension table of dava

Deva

MasculineSingularDualPlural
Nominativedavaḥ davau davāḥ
Vocativedava davau davāḥ
Accusativedavam davau davān
Instrumentaldavena davābhyām davaiḥ davebhiḥ
Dativedavāya davābhyām davebhyaḥ
Ablativedavāt davābhyām davebhyaḥ
Genitivedavasya davayoḥ davānām
Locativedave davayoḥ daveṣu

Compound dava -

Adverb -davam -davāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria