Declension table of ?dattārdhacandrakā

Deva

FeminineSingularDualPlural
Nominativedattārdhacandrakā dattārdhacandrake dattārdhacandrakāḥ
Vocativedattārdhacandrake dattārdhacandrake dattārdhacandrakāḥ
Accusativedattārdhacandrakām dattārdhacandrake dattārdhacandrakāḥ
Instrumentaldattārdhacandrakayā dattārdhacandrakābhyām dattārdhacandrakābhiḥ
Dativedattārdhacandrakāyai dattārdhacandrakābhyām dattārdhacandrakābhyaḥ
Ablativedattārdhacandrakāyāḥ dattārdhacandrakābhyām dattārdhacandrakābhyaḥ
Genitivedattārdhacandrakāyāḥ dattārdhacandrakayoḥ dattārdhacandrakāṇām
Locativedattārdhacandrakāyām dattārdhacandrakayoḥ dattārdhacandrakāsu

Adverb -dattārdhacandrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria