सुबन्तावली ?दत्तार्धचन्द्रका

Roma

स्त्रीएकद्विबहु
प्रथमादत्तार्धचन्द्रका दत्तार्धचन्द्रके दत्तार्धचन्द्रकाः
सम्बोधनम्दत्तार्धचन्द्रके दत्तार्धचन्द्रके दत्तार्धचन्द्रकाः
द्वितीयादत्तार्धचन्द्रकाम् दत्तार्धचन्द्रके दत्तार्धचन्द्रकाः
तृतीयादत्तार्धचन्द्रकया दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकाभिः
चतुर्थीदत्तार्धचन्द्रकायै दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकाभ्यः
पञ्चमीदत्तार्धचन्द्रकायाः दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकाभ्यः
षष्ठीदत्तार्धचन्द्रकायाः दत्तार्धचन्द्रकयोः दत्तार्धचन्द्रकाणाम्
सप्तमीदत्तार्धचन्द्रकायाम् दत्तार्धचन्द्रकयोः दत्तार्धचन्द्रकासु

अव्यय ॰दत्तार्धचन्द्रकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria