Declension table of darśapūrṇamāsa

Deva

MasculineSingularDualPlural
Nominativedarśapūrṇamāsaḥ darśapūrṇamāsau darśapūrṇamāsāḥ
Vocativedarśapūrṇamāsa darśapūrṇamāsau darśapūrṇamāsāḥ
Accusativedarśapūrṇamāsam darśapūrṇamāsau darśapūrṇamāsān
Instrumentaldarśapūrṇamāsena darśapūrṇamāsābhyām darśapūrṇamāsaiḥ darśapūrṇamāsebhiḥ
Dativedarśapūrṇamāsāya darśapūrṇamāsābhyām darśapūrṇamāsebhyaḥ
Ablativedarśapūrṇamāsāt darśapūrṇamāsābhyām darśapūrṇamāsebhyaḥ
Genitivedarśapūrṇamāsasya darśapūrṇamāsayoḥ darśapūrṇamāsānām
Locativedarśapūrṇamāse darśapūrṇamāsayoḥ darśapūrṇamāseṣu

Compound darśapūrṇamāsa -

Adverb -darśapūrṇamāsam -darśapūrṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria