Declension table of darśanīya

Deva

MasculineSingularDualPlural
Nominativedarśanīyaḥ darśanīyau darśanīyāḥ
Vocativedarśanīya darśanīyau darśanīyāḥ
Accusativedarśanīyam darśanīyau darśanīyān
Instrumentaldarśanīyena darśanīyābhyām darśanīyaiḥ darśanīyebhiḥ
Dativedarśanīyāya darśanīyābhyām darśanīyebhyaḥ
Ablativedarśanīyāt darśanīyābhyām darśanīyebhyaḥ
Genitivedarśanīyasya darśanīyayoḥ darśanīyānām
Locativedarśanīye darśanīyayoḥ darśanīyeṣu

Compound darśanīya -

Adverb -darśanīyam -darśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria