Declension table of darśanamārga

Deva

MasculineSingularDualPlural
Nominativedarśanamārgaḥ darśanamārgau darśanamārgāḥ
Vocativedarśanamārga darśanamārgau darśanamārgāḥ
Accusativedarśanamārgam darśanamārgau darśanamārgān
Instrumentaldarśanamārgeṇa darśanamārgābhyām darśanamārgaiḥ darśanamārgebhiḥ
Dativedarśanamārgāya darśanamārgābhyām darśanamārgebhyaḥ
Ablativedarśanamārgāt darśanamārgābhyām darśanamārgebhyaḥ
Genitivedarśanamārgasya darśanamārgayoḥ darśanamārgāṇām
Locativedarśanamārge darśanamārgayoḥ darśanamārgeṣu

Compound darśanamārga -

Adverb -darśanamārgam -darśanamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria