Declension table of darśaka

Deva

MasculineSingularDualPlural
Nominativedarśakaḥ darśakau darśakāḥ
Vocativedarśaka darśakau darśakāḥ
Accusativedarśakam darśakau darśakān
Instrumentaldarśakena darśakābhyām darśakaiḥ darśakebhiḥ
Dativedarśakāya darśakābhyām darśakebhyaḥ
Ablativedarśakāt darśakābhyām darśakebhyaḥ
Genitivedarśakasya darśakayoḥ darśakānām
Locativedarśake darśakayoḥ darśakeṣu

Compound darśaka -

Adverb -darśakam -darśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria