Declension table of darpādhmāta

Deva

MasculineSingularDualPlural
Nominativedarpādhmātaḥ darpādhmātau darpādhmātāḥ
Vocativedarpādhmāta darpādhmātau darpādhmātāḥ
Accusativedarpādhmātam darpādhmātau darpādhmātān
Instrumentaldarpādhmātena darpādhmātābhyām darpādhmātaiḥ darpādhmātebhiḥ
Dativedarpādhmātāya darpādhmātābhyām darpādhmātebhyaḥ
Ablativedarpādhmātāt darpādhmātābhyām darpādhmātebhyaḥ
Genitivedarpādhmātasya darpādhmātayoḥ darpādhmātānām
Locativedarpādhmāte darpādhmātayoḥ darpādhmāteṣu

Compound darpādhmāta -

Adverb -darpādhmātam -darpādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria