Declension table of darī

Deva

FeminineSingularDualPlural
Nominativedarī daryau daryaḥ
Vocativedari daryau daryaḥ
Accusativedarīm daryau darīḥ
Instrumentaldaryā darībhyām darībhiḥ
Dativedaryai darībhyām darībhyaḥ
Ablativedaryāḥ darībhyām darībhyaḥ
Genitivedaryāḥ daryoḥ darīṇām
Locativedaryām daryoḥ darīṣu

Compound dari - darī -

Adverb -dari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria