Declension table of darbhavāhaṇa

Deva

NeuterSingularDualPlural
Nominativedarbhavāhaṇam darbhavāhaṇe darbhavāhaṇāni
Vocativedarbhavāhaṇa darbhavāhaṇe darbhavāhaṇāni
Accusativedarbhavāhaṇam darbhavāhaṇe darbhavāhaṇāni
Instrumentaldarbhavāhaṇena darbhavāhaṇābhyām darbhavāhaṇaiḥ
Dativedarbhavāhaṇāya darbhavāhaṇābhyām darbhavāhaṇebhyaḥ
Ablativedarbhavāhaṇāt darbhavāhaṇābhyām darbhavāhaṇebhyaḥ
Genitivedarbhavāhaṇasya darbhavāhaṇayoḥ darbhavāhaṇānām
Locativedarbhavāhaṇe darbhavāhaṇayoḥ darbhavāhaṇeṣu

Compound darbhavāhaṇa -

Adverb -darbhavāhaṇam -darbhavāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria