Declension table of darbhāṅkūra

Deva

MasculineSingularDualPlural
Nominativedarbhāṅkūraḥ darbhāṅkūrau darbhāṅkūrāḥ
Vocativedarbhāṅkūra darbhāṅkūrau darbhāṅkūrāḥ
Accusativedarbhāṅkūram darbhāṅkūrau darbhāṅkūrān
Instrumentaldarbhāṅkūreṇa darbhāṅkūrābhyām darbhāṅkūraiḥ darbhāṅkūrebhiḥ
Dativedarbhāṅkūrāya darbhāṅkūrābhyām darbhāṅkūrebhyaḥ
Ablativedarbhāṅkūrāt darbhāṅkūrābhyām darbhāṅkūrebhyaḥ
Genitivedarbhāṅkūrasya darbhāṅkūrayoḥ darbhāṅkūrāṇām
Locativedarbhāṅkūre darbhāṅkūrayoḥ darbhāṅkūreṣu

Compound darbhāṅkūra -

Adverb -darbhāṅkūram -darbhāṅkūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria