Declension table of dantyoṣṭhya

Deva

NeuterSingularDualPlural
Nominativedantyoṣṭhyam dantyoṣṭhye dantyoṣṭhyāni
Vocativedantyoṣṭhya dantyoṣṭhye dantyoṣṭhyāni
Accusativedantyoṣṭhyam dantyoṣṭhye dantyoṣṭhyāni
Instrumentaldantyoṣṭhyena dantyoṣṭhyābhyām dantyoṣṭhyaiḥ
Dativedantyoṣṭhyāya dantyoṣṭhyābhyām dantyoṣṭhyebhyaḥ
Ablativedantyoṣṭhyāt dantyoṣṭhyābhyām dantyoṣṭhyebhyaḥ
Genitivedantyoṣṭhyasya dantyoṣṭhyayoḥ dantyoṣṭhyānām
Locativedantyoṣṭhye dantyoṣṭhyayoḥ dantyoṣṭhyeṣu

Compound dantyoṣṭhya -

Adverb -dantyoṣṭhyam -dantyoṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria