Declension table of dantyoṣṭhya

Deva

MasculineSingularDualPlural
Nominativedantyoṣṭhyaḥ dantyoṣṭhyau dantyoṣṭhyāḥ
Vocativedantyoṣṭhya dantyoṣṭhyau dantyoṣṭhyāḥ
Accusativedantyoṣṭhyam dantyoṣṭhyau dantyoṣṭhyān
Instrumentaldantyoṣṭhyena dantyoṣṭhyābhyām dantyoṣṭhyaiḥ dantyoṣṭhyebhiḥ
Dativedantyoṣṭhyāya dantyoṣṭhyābhyām dantyoṣṭhyebhyaḥ
Ablativedantyoṣṭhyāt dantyoṣṭhyābhyām dantyoṣṭhyebhyaḥ
Genitivedantyoṣṭhyasya dantyoṣṭhyayoḥ dantyoṣṭhyānām
Locativedantyoṣṭhye dantyoṣṭhyayoḥ dantyoṣṭhyeṣu

Compound dantyoṣṭhya -

Adverb -dantyoṣṭhyam -dantyoṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria