Declension table of dantura

Deva

NeuterSingularDualPlural
Nominativedanturam danture danturāṇi
Vocativedantura danture danturāṇi
Accusativedanturam danture danturāṇi
Instrumentaldantureṇa danturābhyām danturaiḥ
Dativedanturāya danturābhyām danturebhyaḥ
Ablativedanturāt danturābhyām danturebhyaḥ
Genitivedanturasya danturayoḥ danturāṇām
Locativedanture danturayoḥ dantureṣu

Compound dantura -

Adverb -danturam -danturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria