Declension table of dantinī

Deva

FeminineSingularDualPlural
Nominativedantinī dantinyau dantinyaḥ
Vocativedantini dantinyau dantinyaḥ
Accusativedantinīm dantinyau dantinīḥ
Instrumentaldantinyā dantinībhyām dantinībhiḥ
Dativedantinyai dantinībhyām dantinībhyaḥ
Ablativedantinyāḥ dantinībhyām dantinībhyaḥ
Genitivedantinyāḥ dantinyoḥ dantinīnām
Locativedantinyām dantinyoḥ dantinīṣu

Compound dantini - dantinī -

Adverb -dantini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria