Declension table of dantavakra

Deva

MasculineSingularDualPlural
Nominativedantavakraḥ dantavakrau dantavakrāḥ
Vocativedantavakra dantavakrau dantavakrāḥ
Accusativedantavakram dantavakrau dantavakrān
Instrumentaldantavakreṇa dantavakrābhyām dantavakraiḥ dantavakrebhiḥ
Dativedantavakrāya dantavakrābhyām dantavakrebhyaḥ
Ablativedantavakrāt dantavakrābhyām dantavakrebhyaḥ
Genitivedantavakrasya dantavakrayoḥ dantavakrāṇām
Locativedantavakre dantavakrayoḥ dantavakreṣu

Compound dantavakra -

Adverb -dantavakram -dantavakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria