सुबन्तावली ?दमयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादमयिष्यमाणः दमयिष्यमाणौ दमयिष्यमाणाः
सम्बोधनम्दमयिष्यमाण दमयिष्यमाणौ दमयिष्यमाणाः
द्वितीयादमयिष्यमाणम् दमयिष्यमाणौ दमयिष्यमाणान्
तृतीयादमयिष्यमाणेन दमयिष्यमाणाभ्याम् दमयिष्यमाणैः दमयिष्यमाणेभिः
चतुर्थीदमयिष्यमाणाय दमयिष्यमाणाभ्याम् दमयिष्यमाणेभ्यः
पञ्चमीदमयिष्यमाणात् दमयिष्यमाणाभ्याम् दमयिष्यमाणेभ्यः
षष्ठीदमयिष्यमाणस्य दमयिष्यमाणयोः दमयिष्यमाणानाम्
सप्तमीदमयिष्यमाणे दमयिष्यमाणयोः दमयिष्यमाणेषु

समास दमयिष्यमाण

अव्यय ॰दमयिष्यमाणम् ॰दमयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria