Declension table of damanaka

Deva

MasculineSingularDualPlural
Nominativedamanakaḥ damanakau damanakāḥ
Vocativedamanaka damanakau damanakāḥ
Accusativedamanakam damanakau damanakān
Instrumentaldamanakena damanakābhyām damanakaiḥ damanakebhiḥ
Dativedamanakāya damanakābhyām damanakebhyaḥ
Ablativedamanakāt damanakābhyām damanakebhyaḥ
Genitivedamanakasya damanakayoḥ damanakānām
Locativedamanake damanakayoḥ damanakeṣu

Compound damanaka -

Adverb -damanakam -damanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria