Declension table of damana

Deva

NeuterSingularDualPlural
Nominativedamanam damane damanāni
Vocativedamana damane damanāni
Accusativedamanam damane damanāni
Instrumentaldamanena damanābhyām damanaiḥ
Dativedamanāya damanābhyām damanebhyaḥ
Ablativedamanāt damanābhyām damanebhyaḥ
Genitivedamanasya damanayoḥ damanānām
Locativedamane damanayoḥ damaneṣu

Compound damana -

Adverb -damanam -damanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria