Declension table of damaghoṣa

Deva

MasculineSingularDualPlural
Nominativedamaghoṣaḥ damaghoṣau damaghoṣāḥ
Vocativedamaghoṣa damaghoṣau damaghoṣāḥ
Accusativedamaghoṣam damaghoṣau damaghoṣān
Instrumentaldamaghoṣeṇa damaghoṣābhyām damaghoṣaiḥ damaghoṣebhiḥ
Dativedamaghoṣāya damaghoṣābhyām damaghoṣebhyaḥ
Ablativedamaghoṣāt damaghoṣābhyām damaghoṣebhyaḥ
Genitivedamaghoṣasya damaghoṣayoḥ damaghoṣāṇām
Locativedamaghoṣe damaghoṣayoḥ damaghoṣeṣu

Compound damaghoṣa -

Adverb -damaghoṣam -damaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria