Declension table of dama

Deva

NeuterSingularDualPlural
Nominativedamam dame damāni
Vocativedama dame damāni
Accusativedamam dame damāni
Instrumentaldamena damābhyām damaiḥ
Dativedamāya damābhyām damebhyaḥ
Ablativedamāt damābhyām damebhyaḥ
Genitivedamasya damayoḥ damānām
Locativedame damayoḥ dameṣu

Compound dama -

Adverb -damam -damāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria