Declension table of dama

Deva

MasculineSingularDualPlural
Nominativedamaḥ damau damāḥ
Vocativedama damau damāḥ
Accusativedamam damau damān
Instrumentaldamena damābhyām damaiḥ damebhiḥ
Dativedamāya damābhyām damebhyaḥ
Ablativedamāt damābhyām damebhyaḥ
Genitivedamasya damayoḥ damānām
Locativedame damayoḥ dameṣu

Compound dama -

Adverb -damam -damāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria