Declension table of dalita

Deva

MasculineSingularDualPlural
Nominativedalitaḥ dalitau dalitāḥ
Vocativedalita dalitau dalitāḥ
Accusativedalitam dalitau dalitān
Instrumentaldalitena dalitābhyām dalitaiḥ dalitebhiḥ
Dativedalitāya dalitābhyām dalitebhyaḥ
Ablativedalitāt dalitābhyām dalitebhyaḥ
Genitivedalitasya dalitayoḥ dalitānām
Locativedalite dalitayoḥ daliteṣu

Compound dalita -

Adverb -dalitam -dalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria