Declension table of dakṣiṇeśvara

Deva

MasculineSingularDualPlural
Nominativedakṣiṇeśvaraḥ dakṣiṇeśvarau dakṣiṇeśvarāḥ
Vocativedakṣiṇeśvara dakṣiṇeśvarau dakṣiṇeśvarāḥ
Accusativedakṣiṇeśvaram dakṣiṇeśvarau dakṣiṇeśvarān
Instrumentaldakṣiṇeśvareṇa dakṣiṇeśvarābhyām dakṣiṇeśvaraiḥ dakṣiṇeśvarebhiḥ
Dativedakṣiṇeśvarāya dakṣiṇeśvarābhyām dakṣiṇeśvarebhyaḥ
Ablativedakṣiṇeśvarāt dakṣiṇeśvarābhyām dakṣiṇeśvarebhyaḥ
Genitivedakṣiṇeśvarasya dakṣiṇeśvarayoḥ dakṣiṇeśvarāṇām
Locativedakṣiṇeśvare dakṣiṇeśvarayoḥ dakṣiṇeśvareṣu

Compound dakṣiṇeśvara -

Adverb -dakṣiṇeśvaram -dakṣiṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria