Declension table of dakṣiṇakāśi

Deva

MasculineSingularDualPlural
Nominativedakṣiṇakāśiḥ dakṣiṇakāśī dakṣiṇakāśayaḥ
Vocativedakṣiṇakāśe dakṣiṇakāśī dakṣiṇakāśayaḥ
Accusativedakṣiṇakāśim dakṣiṇakāśī dakṣiṇakāśīn
Instrumentaldakṣiṇakāśinā dakṣiṇakāśibhyām dakṣiṇakāśibhiḥ
Dativedakṣiṇakāśaye dakṣiṇakāśibhyām dakṣiṇakāśibhyaḥ
Ablativedakṣiṇakāśeḥ dakṣiṇakāśibhyām dakṣiṇakāśibhyaḥ
Genitivedakṣiṇakāśeḥ dakṣiṇakāśyoḥ dakṣiṇakāśīnām
Locativedakṣiṇakāśau dakṣiṇakāśyoḥ dakṣiṇakāśiṣu

Compound dakṣiṇakāśi -

Adverb -dakṣiṇakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria