Declension table of ?dakṣiṇadvārikā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇadvārikā dakṣiṇadvārike dakṣiṇadvārikāḥ
Vocativedakṣiṇadvārike dakṣiṇadvārike dakṣiṇadvārikāḥ
Accusativedakṣiṇadvārikām dakṣiṇadvārike dakṣiṇadvārikāḥ
Instrumentaldakṣiṇadvārikayā dakṣiṇadvārikābhyām dakṣiṇadvārikābhiḥ
Dativedakṣiṇadvārikāyai dakṣiṇadvārikābhyām dakṣiṇadvārikābhyaḥ
Ablativedakṣiṇadvārikāyāḥ dakṣiṇadvārikābhyām dakṣiṇadvārikābhyaḥ
Genitivedakṣiṇadvārikāyāḥ dakṣiṇadvārikayoḥ dakṣiṇadvārikāṇām
Locativedakṣiṇadvārikāyām dakṣiṇadvārikayoḥ dakṣiṇadvārikāsu

Adverb -dakṣiṇadvārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria