सुबन्तावली ?दक्षिणद्वारिका

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणद्वारिका दक्षिणद्वारिके दक्षिणद्वारिकाः
सम्बोधनम्दक्षिणद्वारिके दक्षिणद्वारिके दक्षिणद्वारिकाः
द्वितीयादक्षिणद्वारिकाम् दक्षिणद्वारिके दक्षिणद्वारिकाः
तृतीयादक्षिणद्वारिकया दक्षिणद्वारिकाभ्याम् दक्षिणद्वारिकाभिः
चतुर्थीदक्षिणद्वारिकायै दक्षिणद्वारिकाभ्याम् दक्षिणद्वारिकाभ्यः
पञ्चमीदक्षिणद्वारिकायाः दक्षिणद्वारिकाभ्याम् दक्षिणद्वारिकाभ्यः
षष्ठीदक्षिणद्वारिकायाः दक्षिणद्वारिकयोः दक्षिणद्वारिकाणाम्
सप्तमीदक्षिणद्वारिकायाम् दक्षिणद्वारिकयोः दक्षिणद्वारिकासु

अव्यय ॰दक्षिणद्वारिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria