Declension table of dakṣiṇāyana

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāyanam dakṣiṇāyane dakṣiṇāyanāni
Vocativedakṣiṇāyana dakṣiṇāyane dakṣiṇāyanāni
Accusativedakṣiṇāyanam dakṣiṇāyane dakṣiṇāyanāni
Instrumentaldakṣiṇāyanena dakṣiṇāyanābhyām dakṣiṇāyanaiḥ
Dativedakṣiṇāyanāya dakṣiṇāyanābhyām dakṣiṇāyanebhyaḥ
Ablativedakṣiṇāyanāt dakṣiṇāyanābhyām dakṣiṇāyanebhyaḥ
Genitivedakṣiṇāyanasya dakṣiṇāyanayoḥ dakṣiṇāyanānām
Locativedakṣiṇāyane dakṣiṇāyanayoḥ dakṣiṇāyaneṣu

Compound dakṣiṇāyana -

Adverb -dakṣiṇāyanam -dakṣiṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria