Declension table of ?dakṣiṇārdhāparārdha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇārdhāparārdhaḥ dakṣiṇārdhāparārdhau dakṣiṇārdhāparārdhāḥ
Vocativedakṣiṇārdhāparārdha dakṣiṇārdhāparārdhau dakṣiṇārdhāparārdhāḥ
Accusativedakṣiṇārdhāparārdham dakṣiṇārdhāparārdhau dakṣiṇārdhāparārdhān
Instrumentaldakṣiṇārdhāparārdhena dakṣiṇārdhāparārdhābhyām dakṣiṇārdhāparārdhaiḥ dakṣiṇārdhāparārdhebhiḥ
Dativedakṣiṇārdhāparārdhāya dakṣiṇārdhāparārdhābhyām dakṣiṇārdhāparārdhebhyaḥ
Ablativedakṣiṇārdhāparārdhāt dakṣiṇārdhāparārdhābhyām dakṣiṇārdhāparārdhebhyaḥ
Genitivedakṣiṇārdhāparārdhasya dakṣiṇārdhāparārdhayoḥ dakṣiṇārdhāparārdhānām
Locativedakṣiṇārdhāparārdhe dakṣiṇārdhāparārdhayoḥ dakṣiṇārdhāparārdheṣu

Compound dakṣiṇārdhāparārdha -

Adverb -dakṣiṇārdhāparārdham -dakṣiṇārdhāparārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria