सुबन्तावली ?दक्षिणार्धापरार्ध

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणार्धापरार्धः दक्षिणार्धापरार्धौ दक्षिणार्धापरार्धाः
सम्बोधनम्दक्षिणार्धापरार्ध दक्षिणार्धापरार्धौ दक्षिणार्धापरार्धाः
द्वितीयादक्षिणार्धापरार्धम् दक्षिणार्धापरार्धौ दक्षिणार्धापरार्धान्
तृतीयादक्षिणार्धापरार्धेन दक्षिणार्धापरार्धाभ्याम् दक्षिणार्धापरार्धैः दक्षिणार्धापरार्धेभिः
चतुर्थीदक्षिणार्धापरार्धाय दक्षिणार्धापरार्धाभ्याम् दक्षिणार्धापरार्धेभ्यः
पञ्चमीदक्षिणार्धापरार्धात् दक्षिणार्धापरार्धाभ्याम् दक्षिणार्धापरार्धेभ्यः
षष्ठीदक्षिणार्धापरार्धस्य दक्षिणार्धापरार्धयोः दक्षिणार्धापरार्धानाम्
सप्तमीदक्षिणार्धापरार्धे दक्षिणार्धापरार्धयोः दक्षिणार्धापरार्धेषु

समास दक्षिणार्धापरार्ध

अव्यय ॰दक्षिणार्धापरार्धम् ॰दक्षिणार्धापरार्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria