सुबन्तावली ?दक्षिणाप्रत्यगपवर्गाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दक्षिणाप्रत्यगपवर्गा | दक्षिणाप्रत्यगपवर्गे | दक्षिणाप्रत्यगपवर्गाः |
सम्बोधनम् | दक्षिणाप्रत्यगपवर्गे | दक्षिणाप्रत्यगपवर्गे | दक्षिणाप्रत्यगपवर्गाः |
द्वितीया | दक्षिणाप्रत्यगपवर्गाम् | दक्षिणाप्रत्यगपवर्गे | दक्षिणाप्रत्यगपवर्गाः |
तृतीया | दक्षिणाप्रत्यगपवर्गया | दक्षिणाप्रत्यगपवर्गाभ्याम् | दक्षिणाप्रत्यगपवर्गाभिः |
चतुर्थी | दक्षिणाप्रत्यगपवर्गायै | दक्षिणाप्रत्यगपवर्गाभ्याम् | दक्षिणाप्रत्यगपवर्गाभ्यः |
पञ्चमी | दक्षिणाप्रत्यगपवर्गायाः | दक्षिणाप्रत्यगपवर्गाभ्याम् | दक्षिणाप्रत्यगपवर्गाभ्यः |
षष्ठी | दक्षिणाप्रत्यगपवर्गायाः | दक्षिणाप्रत्यगपवर्गयोः | दक्षिणाप्रत्यगपवर्गाणाम् |
सप्तमी | दक्षिणाप्रत्यगपवर्गायाम् | दक्षिणाप्रत्यगपवर्गयोः | दक्षिणाप्रत्यगपवर्गासु |