Declension table of ?dakṣiṇāpratyagapavargā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpratyagapavargā dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāḥ
Vocativedakṣiṇāpratyagapavarge dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāḥ
Accusativedakṣiṇāpratyagapavargām dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāḥ
Instrumentaldakṣiṇāpratyagapavargayā dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargābhiḥ
Dativedakṣiṇāpratyagapavargāyai dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargābhyaḥ
Ablativedakṣiṇāpratyagapavargāyāḥ dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargābhyaḥ
Genitivedakṣiṇāpratyagapavargāyāḥ dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargāṇām
Locativedakṣiṇāpratyagapavargāyām dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargāsu

Adverb -dakṣiṇāpratyagapavargam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria