Declension table of dakṣiṇāmūrtistotra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāmūrtistotram dakṣiṇāmūrtistotre dakṣiṇāmūrtistotrāṇi
Vocativedakṣiṇāmūrtistotra dakṣiṇāmūrtistotre dakṣiṇāmūrtistotrāṇi
Accusativedakṣiṇāmūrtistotram dakṣiṇāmūrtistotre dakṣiṇāmūrtistotrāṇi
Instrumentaldakṣiṇāmūrtistotreṇa dakṣiṇāmūrtistotrābhyām dakṣiṇāmūrtistotraiḥ
Dativedakṣiṇāmūrtistotrāya dakṣiṇāmūrtistotrābhyām dakṣiṇāmūrtistotrebhyaḥ
Ablativedakṣiṇāmūrtistotrāt dakṣiṇāmūrtistotrābhyām dakṣiṇāmūrtistotrebhyaḥ
Genitivedakṣiṇāmūrtistotrasya dakṣiṇāmūrtistotrayoḥ dakṣiṇāmūrtistotrāṇām
Locativedakṣiṇāmūrtistotre dakṣiṇāmūrtistotrayoḥ dakṣiṇāmūrtistotreṣu

Compound dakṣiṇāmūrtistotra -

Adverb -dakṣiṇāmūrtistotram -dakṣiṇāmūrtistotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria