Declension table of dakṣiṇāmnāya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāmnāyaḥ dakṣiṇāmnāyau dakṣiṇāmnāyāḥ
Vocativedakṣiṇāmnāya dakṣiṇāmnāyau dakṣiṇāmnāyāḥ
Accusativedakṣiṇāmnāyam dakṣiṇāmnāyau dakṣiṇāmnāyān
Instrumentaldakṣiṇāmnāyena dakṣiṇāmnāyābhyām dakṣiṇāmnāyaiḥ dakṣiṇāmnāyebhiḥ
Dativedakṣiṇāmnāyāya dakṣiṇāmnāyābhyām dakṣiṇāmnāyebhyaḥ
Ablativedakṣiṇāmnāyāt dakṣiṇāmnāyābhyām dakṣiṇāmnāyebhyaḥ
Genitivedakṣiṇāmnāyasya dakṣiṇāmnāyayoḥ dakṣiṇāmnāyānām
Locativedakṣiṇāmnāye dakṣiṇāmnāyayoḥ dakṣiṇāmnāyeṣu

Compound dakṣiṇāmnāya -

Adverb -dakṣiṇāmnāyam -dakṣiṇāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria