Declension table of dakṣiṇākṣi

Deva

NeuterSingularDualPlural
Nominativedakṣiṇākṣi dakṣiṇākṣiṇī dakṣiṇākṣīṇi
Vocativedakṣiṇākṣi dakṣiṇākṣiṇī dakṣiṇākṣīṇi
Accusativedakṣiṇākṣi dakṣiṇākṣiṇī dakṣiṇākṣīṇi
Instrumentaldakṣiṇākṣiṇā dakṣiṇākṣibhyām dakṣiṇākṣibhiḥ
Dativedakṣiṇākṣiṇe dakṣiṇākṣibhyām dakṣiṇākṣibhyaḥ
Ablativedakṣiṇākṣiṇaḥ dakṣiṇākṣibhyām dakṣiṇākṣibhyaḥ
Genitivedakṣiṇākṣiṇaḥ dakṣiṇākṣiṇoḥ dakṣiṇākṣīṇām
Locativedakṣiṇākṣiṇi dakṣiṇākṣiṇoḥ dakṣiṇākṣiṣu

Compound dakṣiṇākṣi -

Adverb -dakṣiṇākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria