Declension table of dakṣiṇāgni

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāgniḥ dakṣiṇāgnī dakṣiṇāgnayaḥ
Vocativedakṣiṇāgne dakṣiṇāgnī dakṣiṇāgnayaḥ
Accusativedakṣiṇāgnim dakṣiṇāgnī dakṣiṇāgnīn
Instrumentaldakṣiṇāgninā dakṣiṇāgnibhyām dakṣiṇāgnibhiḥ
Dativedakṣiṇāgnaye dakṣiṇāgnibhyām dakṣiṇāgnibhyaḥ
Ablativedakṣiṇāgneḥ dakṣiṇāgnibhyām dakṣiṇāgnibhyaḥ
Genitivedakṣiṇāgneḥ dakṣiṇāgnyoḥ dakṣiṇāgnīnām
Locativedakṣiṇāgnau dakṣiṇāgnyoḥ dakṣiṇāgniṣu

Compound dakṣiṇāgni -

Adverb -dakṣiṇāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria