सुबन्तावली ?दक्षिणाभिमुख

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणाभिमुखः दक्षिणाभिमुखौ दक्षिणाभिमुखाः
सम्बोधनम्दक्षिणाभिमुख दक्षिणाभिमुखौ दक्षिणाभिमुखाः
द्वितीयादक्षिणाभिमुखम् दक्षिणाभिमुखौ दक्षिणाभिमुखान्
तृतीयादक्षिणाभिमुखेन दक्षिणाभिमुखाभ्याम् दक्षिणाभिमुखैः दक्षिणाभिमुखेभिः
चतुर्थीदक्षिणाभिमुखाय दक्षिणाभिमुखाभ्याम् दक्षिणाभिमुखेभ्यः
पञ्चमीदक्षिणाभिमुखात् दक्षिणाभिमुखाभ्याम् दक्षिणाभिमुखेभ्यः
षष्ठीदक्षिणाभिमुखस्य दक्षिणाभिमुखयोः दक्षिणाभिमुखानाम्
सप्तमीदक्षिणाभिमुखे दक्षिणाभिमुखयोः दक्षिणाभिमुखेषु

समास दक्षिणाभिमुख

अव्यय ॰दक्षिणाभिमुखम् ॰दक्षिणाभिमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria