Declension table of ?dakṣiṇābhimukha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇābhimukhaḥ dakṣiṇābhimukhau dakṣiṇābhimukhāḥ
Vocativedakṣiṇābhimukha dakṣiṇābhimukhau dakṣiṇābhimukhāḥ
Accusativedakṣiṇābhimukham dakṣiṇābhimukhau dakṣiṇābhimukhān
Instrumentaldakṣiṇābhimukhena dakṣiṇābhimukhābhyām dakṣiṇābhimukhaiḥ dakṣiṇābhimukhebhiḥ
Dativedakṣiṇābhimukhāya dakṣiṇābhimukhābhyām dakṣiṇābhimukhebhyaḥ
Ablativedakṣiṇābhimukhāt dakṣiṇābhimukhābhyām dakṣiṇābhimukhebhyaḥ
Genitivedakṣiṇābhimukhasya dakṣiṇābhimukhayoḥ dakṣiṇābhimukhānām
Locativedakṣiṇābhimukhe dakṣiṇābhimukhayoḥ dakṣiṇābhimukheṣu

Compound dakṣiṇābhimukha -

Adverb -dakṣiṇābhimukham -dakṣiṇābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria