Declension table of dakṣiṇa

Deva

MasculineSingularDualPlural
Nominativedakṣiṇaḥ dakṣiṇau dakṣiṇe dakṣiṇāḥ
Vocativedakṣiṇa dakṣiṇau dakṣiṇāḥ
Accusativedakṣiṇam dakṣiṇau dakṣiṇān
Instrumentaldakṣiṇena dakṣiṇābhyām dakṣiṇaiḥ
Dativedakṣiṇasmai dakṣiṇābhyām dakṣiṇebhyaḥ
Ablativedakṣiṇāt dakṣiṇasmāt dakṣiṇābhyām dakṣiṇebhyaḥ
Genitivedakṣiṇasya dakṣiṇayoḥ dakṣiṇeṣām
Locativedakṣiṇe dakṣiṇasmin dakṣiṇayoḥ dakṣiṇeṣu

Adverb -dakṣiṇam -dakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria