Declension table of ?dakṣayajñavidhvaṃsana

Deva

NeuterSingularDualPlural
Nominativedakṣayajñavidhvaṃsanam dakṣayajñavidhvaṃsane dakṣayajñavidhvaṃsanāni
Vocativedakṣayajñavidhvaṃsana dakṣayajñavidhvaṃsane dakṣayajñavidhvaṃsanāni
Accusativedakṣayajñavidhvaṃsanam dakṣayajñavidhvaṃsane dakṣayajñavidhvaṃsanāni
Instrumentaldakṣayajñavidhvaṃsanena dakṣayajñavidhvaṃsanābhyām dakṣayajñavidhvaṃsanaiḥ
Dativedakṣayajñavidhvaṃsanāya dakṣayajñavidhvaṃsanābhyām dakṣayajñavidhvaṃsanebhyaḥ
Ablativedakṣayajñavidhvaṃsanāt dakṣayajñavidhvaṃsanābhyām dakṣayajñavidhvaṃsanebhyaḥ
Genitivedakṣayajñavidhvaṃsanasya dakṣayajñavidhvaṃsanayoḥ dakṣayajñavidhvaṃsanānām
Locativedakṣayajñavidhvaṃsane dakṣayajñavidhvaṃsanayoḥ dakṣayajñavidhvaṃsaneṣu

Compound dakṣayajñavidhvaṃsana -

Adverb -dakṣayajñavidhvaṃsanam -dakṣayajñavidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria