सुबन्तावली ?दक्षयज्ञविध्वंसन

Roma

नपुंसकम्एकद्विबहु
प्रथमादक्षयज्ञविध्वंसनम् दक्षयज्ञविध्वंसने दक्षयज्ञविध्वंसनानि
सम्बोधनम्दक्षयज्ञविध्वंसन दक्षयज्ञविध्वंसने दक्षयज्ञविध्वंसनानि
द्वितीयादक्षयज्ञविध्वंसनम् दक्षयज्ञविध्वंसने दक्षयज्ञविध्वंसनानि
तृतीयादक्षयज्ञविध्वंसनेन दक्षयज्ञविध्वंसनाभ्याम् दक्षयज्ञविध्वंसनैः
चतुर्थीदक्षयज्ञविध्वंसनाय दक्षयज्ञविध्वंसनाभ्याम् दक्षयज्ञविध्वंसनेभ्यः
पञ्चमीदक्षयज्ञविध्वंसनात् दक्षयज्ञविध्वंसनाभ्याम् दक्षयज्ञविध्वंसनेभ्यः
षष्ठीदक्षयज्ञविध्वंसनस्य दक्षयज्ञविध्वंसनयोः दक्षयज्ञविध्वंसनानाम्
सप्तमीदक्षयज्ञविध्वंसने दक्षयज्ञविध्वंसनयोः दक्षयज्ञविध्वंसनेषु

समास दक्षयज्ञविध्वंसन

अव्यय ॰दक्षयज्ञविध्वंसनम् ॰दक्षयज्ञविध्वंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria