Declension table of ?dakṣādhvaradhvaṃsana

Deva

MasculineSingularDualPlural
Nominativedakṣādhvaradhvaṃsanaḥ dakṣādhvaradhvaṃsanau dakṣādhvaradhvaṃsanāḥ
Vocativedakṣādhvaradhvaṃsana dakṣādhvaradhvaṃsanau dakṣādhvaradhvaṃsanāḥ
Accusativedakṣādhvaradhvaṃsanam dakṣādhvaradhvaṃsanau dakṣādhvaradhvaṃsanān
Instrumentaldakṣādhvaradhvaṃsanena dakṣādhvaradhvaṃsanābhyām dakṣādhvaradhvaṃsanaiḥ dakṣādhvaradhvaṃsanebhiḥ
Dativedakṣādhvaradhvaṃsanāya dakṣādhvaradhvaṃsanābhyām dakṣādhvaradhvaṃsanebhyaḥ
Ablativedakṣādhvaradhvaṃsanāt dakṣādhvaradhvaṃsanābhyām dakṣādhvaradhvaṃsanebhyaḥ
Genitivedakṣādhvaradhvaṃsanasya dakṣādhvaradhvaṃsanayoḥ dakṣādhvaradhvaṃsanānām
Locativedakṣādhvaradhvaṃsane dakṣādhvaradhvaṃsanayoḥ dakṣādhvaradhvaṃsaneṣu

Compound dakṣādhvaradhvaṃsana -

Adverb -dakṣādhvaradhvaṃsanam -dakṣādhvaradhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria