सुबन्तावली ?दक्षाध्वरध्वंसन

Roma

पुमान्एकद्विबहु
प्रथमादक्षाध्वरध्वंसनः दक्षाध्वरध्वंसनौ दक्षाध्वरध्वंसनाः
सम्बोधनम्दक्षाध्वरध्वंसन दक्षाध्वरध्वंसनौ दक्षाध्वरध्वंसनाः
द्वितीयादक्षाध्वरध्वंसनम् दक्षाध्वरध्वंसनौ दक्षाध्वरध्वंसनान्
तृतीयादक्षाध्वरध्वंसनेन दक्षाध्वरध्वंसनाभ्याम् दक्षाध्वरध्वंसनैः दक्षाध्वरध्वंसनेभिः
चतुर्थीदक्षाध्वरध्वंसनाय दक्षाध्वरध्वंसनाभ्याम् दक्षाध्वरध्वंसनेभ्यः
पञ्चमीदक्षाध्वरध्वंसनात् दक्षाध्वरध्वंसनाभ्याम् दक्षाध्वरध्वंसनेभ्यः
षष्ठीदक्षाध्वरध्वंसनस्य दक्षाध्वरध्वंसनयोः दक्षाध्वरध्वंसनानाम्
सप्तमीदक्षाध्वरध्वंसने दक्षाध्वरध्वंसनयोः दक्षाध्वरध्वंसनेषु

समास दक्षाध्वरध्वंसन

अव्यय ॰दक्षाध्वरध्वंसनम् ॰दक्षाध्वरध्वंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria