Declension table of daivataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivataḥ | daivatau | daivatāḥ |
Vocative | daivata | daivatau | daivatāḥ |
Accusative | daivatam | daivatau | daivatān |
Instrumental | daivatena | daivatābhyām | daivataiḥ daivatebhiḥ |
Dative | daivatāya | daivatābhyām | daivatebhyaḥ |
Ablative | daivatāt | daivatābhyām | daivatebhyaḥ |
Genitive | daivatasya | daivatayoḥ | daivatānām |
Locative | daivate | daivatayoḥ | daivateṣu |