सुबन्तावली दैवत

Roma

पुमान्एकद्विबहु
प्रथमादैवतः दैवतौ दैवताः
सम्बोधनम्दैवत दैवतौ दैवताः
द्वितीयादैवतम् दैवतौ दैवतान्
तृतीयादैवतेन दैवताभ्याम् दैवतैः दैवतेभिः
चतुर्थीदैवताय दैवताभ्याम् दैवतेभ्यः
पञ्चमीदैवतात् दैवताभ्याम् दैवतेभ्यः
षष्ठीदैवतस्य दैवतयोः दैवतानाम्
सप्तमीदैवते दैवतयोः दैवतेषु

समास दैवत

अव्यय ॰दैवतम् ॰दैवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria