सुबन्तावली दहत्

Roma

पुमान्एकद्विबहु
प्रथमादहन् दहन्तौ दहन्तः
सम्बोधनम्दहन् दहन्तौ दहन्तः
द्वितीयादहन्तम् दहन्तौ दहतः
तृतीयादहता दहद्भ्याम् दहद्भिः
चतुर्थीदहते दहद्भ्याम् दहद्भ्यः
पञ्चमीदहतः दहद्भ्याम् दहद्भ्यः
षष्ठीदहतः दहतोः दहताम्
सप्तमीदहति दहतोः दहत्सु

समास दहत्

अव्यय ॰दहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria