Declension table of dahat

Deva

MasculineSingularDualPlural
Nominativedahan dahantau dahantaḥ
Vocativedahan dahantau dahantaḥ
Accusativedahantam dahantau dahataḥ
Instrumentaldahatā dahadbhyām dahadbhiḥ
Dativedahate dahadbhyām dahadbhyaḥ
Ablativedahataḥ dahadbhyām dahadbhyaḥ
Genitivedahataḥ dahatoḥ dahatām
Locativedahati dahatoḥ dahatsu

Compound dahat -

Adverb -dahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria