Declension table of daharādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativedaharādhikaraṇam daharādhikaraṇe daharādhikaraṇāni
Vocativedaharādhikaraṇa daharādhikaraṇe daharādhikaraṇāni
Accusativedaharādhikaraṇam daharādhikaraṇe daharādhikaraṇāni
Instrumentaldaharādhikaraṇena daharādhikaraṇābhyām daharādhikaraṇaiḥ
Dativedaharādhikaraṇāya daharādhikaraṇābhyām daharādhikaraṇebhyaḥ
Ablativedaharādhikaraṇāt daharādhikaraṇābhyām daharādhikaraṇebhyaḥ
Genitivedaharādhikaraṇasya daharādhikaraṇayoḥ daharādhikaraṇānām
Locativedaharādhikaraṇe daharādhikaraṇayoḥ daharādhikaraṇeṣu

Compound daharādhikaraṇa -

Adverb -daharādhikaraṇam -daharādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria