Declension table of dagdhadaiva

Deva

NeuterSingularDualPlural
Nominativedagdhadaivam dagdhadaive dagdhadaivāni
Vocativedagdhadaiva dagdhadaive dagdhadaivāni
Accusativedagdhadaivam dagdhadaive dagdhadaivāni
Instrumentaldagdhadaivena dagdhadaivābhyām dagdhadaivaiḥ
Dativedagdhadaivāya dagdhadaivābhyām dagdhadaivebhyaḥ
Ablativedagdhadaivāt dagdhadaivābhyām dagdhadaivebhyaḥ
Genitivedagdhadaivasya dagdhadaivayoḥ dagdhadaivānām
Locativedagdhadaive dagdhadaivayoḥ dagdhadaiveṣu

Compound dagdhadaiva -

Adverb -dagdhadaivam -dagdhadaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria